May 1, 2023

Mangalācarana

Молитвы, призывающие все самое благоприятное.
Prayers invoking auspiciousness

vande ’haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

I offer praṇāma unto the lotus feet of my [śikṣā and dīkṣā] gurus, my entire guru-varga, and to all Vaiṣṇavas, to Śrīla Rūpa Gosvāmī, his elder brother Śrīla Sanātana Gosvāmī, to Śrīla Raghunātha dāsa Gosvāmī, Śrīla Jīva Gosvāmī, and all their associates, to Śrī Advaita Ācārya, the avadhūta Nityānanda Prabhu, Śrī Kṛṣṇa Caitanya Mahāprabhu and all their associates, and to the lotus feet of Śrī Śrī Rādhā-Kṛṣṇa, and to Their companions, Śrī Lalitā, Śrī Viśākhā, and all the other sakhīs.

Glorification of Śrī Guru

(oṁ) ajñāna-timirāndhasya jñānāñjana-śalākayā cakṣur unmīlitaṁ yena tasmai śrī gurave namaḥ

I am blinded by the darkness of ignorance, but śrī guru has mercifully opened my eyes, anointing them with the salve of divine knowledge. I offer praṇāma to that śrī gurudeva.

Prayers to Śrī Śrīmad Bhaktivedānta Svāmī Mahārāja

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhūtale śrīmate bhaktivedānta-svāmin iti nāmine

I offer praṇāma to oṁ viṣṇupāda Śrī Śrīmad Bhaktivedānta Svāmī Mahārāja (Śrīla Prabhupāda), who, in this world, is most dear to Śrī Kṛṣṇa.

namas te sārasvate deve gaura-vāṇī-pracāriṇe nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe

My respectful obeisances unto you, O servant of Sarasvatī Gosvāmī. You preach the message of Śrī Gaurāṅga and thus deliver the Western countries, which are filled with voidism and impersonalism.

Prayers to Śrila Bhakti Prajnana Keshava Gosvami

nama om vishnu-padaya acarya-simha-rupine
śri-śrimad-bhakti-prajnana-keshava iti namine
atimartya-caritraya svaśritanam ca paline
jiva-duhkhe sadartaya śri-nama-prema-dayine

I offer pranamas unto the most worshipable lion-like acarya, jagad-guru om vishnupada ashtottara-shata Śri Śrimad Bhakti Prajnana Keshava Gosvami Maharaja, who nurtures with extreme, divine affection as a parental guardian those who take shelter of him, who is always genuinely unhappy to see the suffering jivas who have turned away from Krishna, and who is bestowing upon them śri nama along with prema.

Prayers to Śrī Śrīmad Bhaktisiddhānta Sarasvatī Gosvāmī Prabhupāda

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhūtale śrīmate bhaktisiddhānta-sarasvatīti-nāmine

I offer praṇāma to oṁ viṣṇupāda Śrī Śrīmad Bhaktisiddhānta Sarasvatī Gosvāmī Ṭhākura Prabhupāda, who, in this world, is most dear to Kṛṣṇa.

śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ

I offer praṇāma to Śrī Vārṣabhānavī-dayita dāsa, the manifestation of an ocean of mercy, who bestows realization of our eternal relationship with Śrī Kṛṣṇa.

mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhakti-da śrī-gaura-karuṇā-śakti-vigrahāya namo ’stu te

O Śrīla Sarasvatī Ṭhākura, you deliver śrī rūpānuga-bhakti, which is enriched with ujjvala-mādhurya-prema. You are the embodiment of the mercy potency of Śrī Gaurāṅga. I offer praṇāma unto you.

namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe

I offer obeisances to you, the embodiment of Śrī Gaurāṅga’s message. You deliver the fallen and remove the darkness of philosophical misconceptions that are opposed to the precepts taught by Śrīla Rūpa Gosvāmī.

Prayer to Śrīla Gaura-kiśora dāsa Bābājī Mahārāja

namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye vipralambha-rasāmbhodhe! pādāmbujāya te namaḥ

I offer praṇāma to Śrī Gaura-kiśora dāsa Bābājī Mahārāja, who is the direct embodiment of renunciation. O you who are an ocean of vipralambha-rasa, I offer praṇāma unto your lotus feet.

Prayer to Śrīla Bhaktivinoda Ṭhākura

namo bhaktivinodāya sac-cid-ānanda-nāmine gaura-śakti-svarūpāya rūpānuga-varāya te

I offer praṇāma to you, Śrīla Saccidānanda Bhaktivinoda Ṭhākura, the foremost of rūpānugas and the personal manifestation of Śrī Gaurāṅga’s śakti [Gadādhara Paṇḍita].

Prayer to Śrīla Jagannātha dāsa Bābājī Mahārāja

gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā sajjana-priyaḥ vaiṣṇava-sārvabhauma śrī-jagannāthāya te namaḥ

You indicated the place of Śrī Gaurāṅga’s appearance, and you are most dear to the saintly. O Śrīla Jagannātha dāsa Bābājī Mahārāja, leader of the Vaiṣṇavas, I offer praṇāma unto you.

Prayer to the Vaiṣṇavas

vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ

I offer praṇāma again and again to the Vaiṣṇavas, who are the saviors of the fallen, who are just like wish-fulfilling desire-trees, and who are oceans of mercy.

Prayer to Śrī Gaurāṅga

namo mahā-vadānyāya kṛṣṇa-prema-pradāya te kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ

I offer praṇāma to that greatly munificent Lord who bestows kṛṣṇa-prema. He is Kṛṣṇa Himself, who has assumed a golden complexion and accepted the name Śrī Kṛṣṇa Caitanya.

Prayer to Śrī Kṛṣṇa

he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate gopeśa gopikā-kānta rādhā-kānta namo ’stu te

O Śrī Kṛṣṇa, You are an ocean of mercy, the friend of the fallen, Lord of the universe, master of the cowherds, beloved of the gopīs, and [above all] the beloved of Śrī Rādhā. I offer praṇāma unto You.

Prayer to Śrī Rādhā

tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari vṛṣabhānu-sute devi praṇamāmi hari-priye

O Śrī Rādhā, O Gaurāṅgi, whose complexion is like molten gold, You are the queen of Vṛndāvana, the daughter of Vṛṣabhānu, and the divine goddess, who is most dear to Śrī Hari. I offer praṇāma unto You.

Prayer to the Presiding Deity of Sambandha Śrī Śrī Rādhā-Madana-mohana

jayatāṁ su-ratau paṅgor mama manda-mater gatī mat-sarvasva padāmbhojau rādhā-madana-mohanau

All glories to the supremely merciful Śrī Śrī Rādhā-Madana- mohana! Although I am lame and foolish, They are my sole refuge. Their lotus feet are everything to me.

Prayer to the Presiding Deity of Abhidheya Śrī Śrī Rādhā-Govinda

dīvyad-vṛndāraṇya-kalpa-drumādhaḥ śrīmad-ratnāgāra-siṁhāsana-sthau śrīmad-rādhā-śrīla-govinda-devau preṣṭhālībhiḥ sevyamānau smarāmi

In the shining land of Śrī Vṛndāvana, in a temple composed of jewels, Śrī Śrī Rādhā-Govinda are seated on an effulgent throne beneath a kalpa-vṛkṣa tree, accepting service from Their beloved sakhīs. I meditate upon Them.

Prayer to the Presiding Deity of Prayojana Śrī Śrī Rādhā-Gopīnātha

śrīmān rāsa-rasārambhī vaṁśīvaṭa-taṭa-sthitaḥ karṣan veṇu-svanair gopīr gopīnāthaḥ śriye ’stu naḥ

Standing on the river-bank at Vaṁśīvaṭa, Śrī Gopīnātha, the initiator of the transcendental mellow of the rāsa-dance, attracts all the gopīs with the sound of His veṇu flute. May He confer auspiciousness upon us.

Prayer to Śrī Tulasī-devī

vṛndāyai tulasī-devyai priyāyai keśavasya ca kṛṣṇa-bhakti-prade devi! satyavatyai namo namaḥ

I offer praṇāma again and again to Śrīmatī Tulasī-devī, who is most dear to Śrī Keśava and who is also renowned as Vṛndā-devī and Satyavatī. O Devī, you bestow kṛṣṇa-bhakti!

Prayer to Śrī Pañca-tattva

pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam

I offer praṇāma unto Śrī Kṛṣṇa Caitanya Mahāprabhu in His five features as bhakta-rūpa (Mahāprabhu), bhakta-svarūpa (Nityānanda Prabhu), bhakta-avatāra (Advaita Ācārya), bhakta (Śrīvāsa Ṭhākura), and bhakta-śakti (Gadādhara Paṇḍita).

Śrī Pañca-tattva-mantra

śrī-kṛṣṇa-caitanya prabhu-nityānanda śrī-advaita gadādhara śrīvāsādi-gaura-bhakta-vṛnda

Mahā-mantra

hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare hare rāma hare rāma rāma rāma hare hare

Śrī Chaitanya-bhāgavat: Ādi-khaṇḍa, 1.1

ājānu-lambita-bhujau kanakāvadātau
saṅkīrtanaika-pitarau kamalāyatākṣau
viśvambharau dvija-varau yuga-dharma-pālau
vande jagat-priya-karau karuṇāvatārau

I offer my respectful obeisances unto Śrī Caitanya Mahāprabhu and Śrī Nityānanda Prabhu, whose arms extend down to Their knees, who have golden yellow complexions, and who inaugurated the congregational chanting of the holy names of the Lord. Their eyes resemble the petals of a lotus flower; They are the maintainers of the living entities, the best of the brāhmaṇas, the protectors of religious principles for this age, the benefactors of the universe, and the most merciful of all incarnations.

Śrī Chaitanya-bhāgavat: Madhya-khaṇḍa, 28.200

ānanda-līlā-maya-vigrahāya
hemābha-divyac-chavi-sundarāya
tasmai mahā-prema-rasa-pradāya
caitanya-candrāya namo namas te

O Śrī Caitanya-candra, I offer You my repeated obeisances. You are the personification of Kṛṣṇa’s blissful pastimes, and You are extraordinarily beautiful, having a dazzling golden luster. You have awarded to the people of the world the topmost mellows of ecstatic love for Kṛṣṇa.